Original

समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारसपङ्क्तिमेखलैः ।प्रतीरदेशैः स्वकलत्रचारुभिर् विभूषिताः कुञ्जसमुद्रयोषितः ॥

Segmented

समुन्नतैः काश-दुकूल-शालिन् परिक्वण्-सारस-पङ्क्ति-मेखला प्रतीर-देशैः स्व-कलत्र-चारुभिः विभूषिताः कुञ्ज-समुद्र-योषितः

Analysis

Word Lemma Parse
समुन्नतैः समुन्नम् pos=va,g=m,c=3,n=p,f=part
काश काश pos=n,comp=y
दुकूल दुकूल pos=n,comp=y
शालिन् शालिन् pos=a,g=m,c=3,n=p
परिक्वण् परिक्वण् pos=va,comp=y,f=part
सारस सारस pos=n,comp=y
पङ्क्ति पङ्क्ति pos=n,comp=y
मेखला मेखला pos=n,g=m,c=3,n=p
प्रतीर प्रतीर pos=n,comp=y
देशैः देश pos=n,g=m,c=3,n=p
स्व स्व pos=a,comp=y
कलत्र कलत्र pos=n,comp=y
चारुभिः चारु pos=a,g=m,c=3,n=p
विभूषिताः विभूषय् pos=va,g=f,c=1,n=p,f=part
कुञ्ज कुञ्ज pos=n,comp=y
समुद्र समुद्र pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p