Original

जहीहि कोपं दयितो ऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः ।इति प्रियं कांचिद् उपैतुम् इच्छतीं पुरो ऽनुनिन्ये निपुणः सखीजनः ॥

Segmented

जहीहि कोपम् दयितो ऽनुगम्यताम् पुरा अनुशेते तव चञ्चलम् मनः इति प्रियम् कांचिद् उपैतुम् इच्छतीम् पुरो ऽनुनिन्ये निपुणः सखि-जनः

Analysis

Word Lemma Parse
जहीहि हा pos=v,p=2,n=s,l=lot
कोपम् कोप pos=n,g=m,c=2,n=s
दयितो दयित pos=a,g=m,c=1,n=s
ऽनुगम्यताम् अनुगम् pos=v,p=3,n=s,l=lot
पुरा पुरा pos=i
अनुशेते अनुशी pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
चञ्चलम् चञ्चल pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
इति इति pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
उपैतुम् उपे pos=vi
इच्छतीम् इष् pos=va,g=f,c=2,n=s,f=part
पुरो पुरस् pos=i
ऽनुनिन्ये अनुनी pos=v,p=3,n=s,l=lit
निपुणः निपुण pos=a,g=m,c=1,n=s
सखि सखी pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s