Original

तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस् ताः ।संरेजिरे सुरसरिज्जलधौतहारास् तारावितानतरला इव यामवत्यः ॥

Segmented

तीर-अन्तरानि मिथुनानि रथाङ्ग-नाम्नाम् नीत्वा विलोलय्-सरोज-वन-श्रियः ताः संरेजिरे सुरसरित्-जल-धौत-हाराः तारा-वितान-तरल इव यामवत्यः

Analysis

Word Lemma Parse
तीर तीर pos=n,comp=y
अन्तरानि अन्तर pos=a,g=n,c=2,n=p
मिथुनानि मिथुन pos=n,g=n,c=2,n=p
रथाङ्ग रथाङ्ग pos=n,comp=y
नाम्नाम् नामन् pos=n,g=m,c=6,n=p
नीत्वा नी pos=vi
विलोलय् विलोलय् pos=va,comp=y,f=part
सरोज सरोज pos=n,comp=y
वन वन pos=n,comp=y
श्रियः श्री pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
संरेजिरे संराज् pos=v,p=3,n=p,l=lit
सुरसरित् सुरसरित् pos=n,comp=y
जल जल pos=n,comp=y
धौत धाव् pos=va,comp=y,f=part
हाराः हार pos=n,g=f,c=1,n=p
तारा तारा pos=n,comp=y
वितान वितान pos=n,comp=y
तरल तरल pos=a,g=f,c=1,n=p
इव इव pos=i
यामवत्यः यामवती pos=n,g=f,c=1,n=p