Original

इत्थं विहृत्य वनिताभिर् उदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः ।उत्सर्पितोर्मिचयलङ्घिततीरदेशम् औत्सुक्य् अनुन्नम् इव वारि पुरः प्रतस्थे ॥

Segmented

इत्थम् विहृत्य वनिताभिः उदस्यमानम् पीन-स्तन-ऊरू-जघन-स्थल-शालिन् उत्सर्पय्-ऊर्मि-चय-लङ्घित-तीर-देशम् औत्सुक्य-नुत्तम् इव वारि पुरः प्रतस्थे

Analysis

Word Lemma Parse
इत्थम् इत्थम् pos=i
विहृत्य विहृ pos=vi
वनिताभिः वनिता pos=n,g=f,c=3,n=p
उदस्यमानम् उदस् pos=va,g=n,c=1,n=s,f=part
पीन पीन pos=a,comp=y
स्तन स्तन pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
जघन जघन pos=n,comp=y
स्थल स्थल pos=n,comp=y
शालिन् शालिन् pos=a,g=f,c=3,n=p
उत्सर्पय् उत्सर्पय् pos=va,comp=y,f=part
ऊर्मि ऊर्मि pos=n,comp=y
चय चय pos=n,comp=y
लङ्घित लङ्घय् pos=va,comp=y,f=part
तीर तीर pos=n,comp=y
देशम् देश pos=n,g=n,c=1,n=s
औत्सुक्य औत्सुक्य pos=n,comp=y
नुत्तम् नुद् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
वारि वारि pos=n,g=n,c=1,n=s
पुरः पुरस् pos=i
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit