Original

प्रियेण सिक्ता चरमं विपक्षतश् चुकोप काचिन् न तुतोष सान्त्वनैः ।जनस्य रूढप्रणयस्य चेतसः किम् अप्य् अमर्षो ऽनुनये भृशायते ॥

Segmented

प्रियेण सिक्ता चरमम् विपक्षतः चुकोप काचिन् न तुतोष सान्त्वनैः जनस्य रूढ-प्रणयस्य चेतसः किम् अप्य् अमर्षो ऽनुनये भृशायते

Analysis

Word Lemma Parse
प्रियेण प्रिय pos=a,g=m,c=3,n=s
सिक्ता सिच् pos=va,g=f,c=1,n=s,f=part
चरमम् चरम pos=a,g=n,c=2,n=s
विपक्षतः विपक्ष pos=n,g=m,c=5,n=s
चुकोप कुप् pos=v,p=3,n=s,l=lit
काचिन् कश्चित् pos=n,g=f,c=1,n=s
pos=i
तुतोष तुष् pos=v,p=3,n=s,l=lit
सान्त्वनैः सान्त्वन pos=n,g=n,c=3,n=p
जनस्य जन pos=n,g=m,c=6,n=s
रूढ रुह् pos=va,comp=y,f=part
प्रणयस्य प्रणय pos=n,g=m,c=6,n=s
चेतसः चेतस् pos=n,g=n,c=6,n=s
किम् pos=n,g=n,c=2,n=s
अप्य् अपि pos=i
अमर्षो अमर्ष pos=n,g=m,c=1,n=s
ऽनुनये अनुनय pos=n,g=m,c=7,n=s
भृशायते भृशाय् pos=v,p=3,n=s,l=lat