Original

निमीलदाकेकरलोचचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः ।निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ॥

Segmented

निमील्-आकेकर-लोच-चक्षुस् प्रिय-उपकण्ठम् कृत-गात्र-वेपथुः निमज्जतीनाम् श्वसित-उद्धत-स्तनः श्रमो नु तासाम् मदनो नु पप्रथे

Analysis

Word Lemma Parse
निमील् निमील् pos=va,comp=y,f=part
आकेकर आकेकर pos=a,comp=y
लोच लोच pos=n,comp=y
चक्षुस् चक्षुस् pos=n,g=f,c=6,n=p
प्रिय प्रिय pos=a,comp=y
उपकण्ठम् उपकण्ठ pos=n,g=n,c=2,n=s
कृत कृ pos=va,comp=y,f=part
गात्र गात्र pos=n,comp=y
वेपथुः वेपथु pos=n,g=m,c=1,n=s
निमज्जतीनाम् निमज्ज् pos=va,g=f,c=6,n=p,f=part
श्वसित श्वसित pos=n,comp=y
उद्धत उद्धन् pos=va,comp=y,f=part
स्तनः स्तन pos=n,g=m,c=1,n=s
श्रमो श्रम pos=n,g=m,c=1,n=s
नु नु pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
मदनो मदन pos=n,g=m,c=1,n=s
नु नु pos=i
पप्रथे प्रथ् pos=v,p=3,n=s,l=lit