Original

निरञ्जने साचिविलोकितं दृशाव् अयावकं वेपथुर् ओष्ठपल्लवम् ।नतभ्रुवो मण्डयदि स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् ॥

Segmented

निरञ्जने साचि विलोकितम् दृशावयावकम् ओष्ठ-पल्लवम् नत-भ्रू मण्डयति स्म विग्रहे बलि-क्रिया च अ तिलकम् तद्-आस्पदम्

Analysis

Word Lemma Parse
निरञ्जने निरञ्जन pos=a,g=m,c=7,n=s
साचि साचि pos=i
विलोकितम् विलोकय् pos=va,g=m,c=2,n=s,f=part
दृशावयावकम् वेपथु pos=n,g=m,c=1,n=s
ओष्ठ ओष्ठ pos=n,comp=y
पल्लवम् पल्लव pos=n,g=m,c=2,n=s
नत नम् pos=va,comp=y,f=part
भ्रू भ्रू pos=n,g=f,c=6,n=s
मण्डयति मण्डय् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
विग्रहे विग्रह pos=n,g=m,c=7,n=s
बलि बलि pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
pos=i
pos=i
तिलकम् तिलक pos=n,g=n,c=2,n=s
तद् तद् pos=n,comp=y
आस्पदम् आस्पद pos=n,g=n,c=2,n=s