Original

विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः ।सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धम् अंशुकम् ॥

Segmented

विहस्य पाणौ विधृते धृत-अम्भस् प्रियेण वध्वा मदन-आर्द्र-चेतस् सखी इव काञ्ची पयसा घनीकृता बभार वीत-उच्चय-बन्धम् अंशुकम्

Analysis

Word Lemma Parse
विहस्य विहस् pos=vi
पाणौ पाणि pos=n,g=m,c=7,n=s
विधृते विधृ pos=va,g=m,c=7,n=s,f=part
धृत धृ pos=va,comp=y,f=part
अम्भस् अम्भस् pos=n,g=m,c=7,n=s
प्रियेण प्रिय pos=a,g=m,c=3,n=s
वध्वा वधू pos=n,g=f,c=6,n=s
मदन मदन pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
चेतस् चेतस् pos=n,g=f,c=6,n=s
सखी सखी pos=n,g=f,c=1,n=s
इव इव pos=i
काञ्ची काञ्ची pos=n,g=f,c=1,n=s
पयसा पयस् pos=n,g=n,c=3,n=s
घनीकृता घनीकृ pos=va,g=f,c=1,n=s,f=part
बभार भृ pos=v,p=3,n=s,l=lit
वीत वी pos=va,comp=y,f=part
उच्चय उच्चय pos=n,comp=y
बन्धम् बन्ध pos=n,g=n,c=2,n=s
अंशुकम् अंशुक pos=n,g=n,c=2,n=s