Original

उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् ।मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनाद् इवाददे ॥

Segmented

उदस्य धैर्यम् दयितेन स आदरम् प्रसादितायाः कर-वारि-वारितम् मुखम् निमील्-नयनम् नत-भ्रू श्रियम् सपत्नी-वदनात् इव आददे

Analysis

Word Lemma Parse
उदस्य उदस् pos=vi
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
दयितेन दयित pos=a,g=m,c=3,n=s
pos=i
आदरम् आदर pos=n,g=n,c=2,n=s
प्रसादितायाः प्रसादय् pos=va,g=f,c=6,n=s,f=part
कर कर pos=n,comp=y
वारि वारि pos=n,comp=y
वारितम् वारय् pos=va,g=n,c=1,n=s,f=part
मुखम् मुख pos=n,g=n,c=1,n=s
निमील् निमील् pos=va,comp=y,f=part
नयनम् नयन pos=n,g=n,c=1,n=s
नत नम् pos=va,comp=y,f=part
भ्रू भ्रू pos=n,g=f,c=6,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
सपत्नी सपत्नी pos=n,comp=y
वदनात् वदन pos=n,g=n,c=5,n=s
इव इव pos=i
आददे आदा pos=v,p=3,n=s,l=lit