Original

तनूर् अलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः ।विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥

Segmented

तनूः अलक्त-अरुण-पाणिपल्लव स्फुरत्-नख-अंशु-उत्कर-मञ्जरी-भृतः विलासिनी-बाहु-लताः वन-आलयः विलेपन-आमोद-हृ सिषेविरे

Analysis

Word Lemma Parse
तनूः तनु pos=n,g=f,c=2,n=p
अलक्त अलक्त pos=n,comp=y
अरुण अरुण pos=a,comp=y
पाणिपल्लव पाणिपल्लव pos=n,g=f,c=1,n=p
स्फुरत् स्फुर् pos=va,comp=y,f=part
नख नख pos=n,comp=y
अंशु अंशु pos=n,comp=y
उत्कर उत्कर pos=n,comp=y
मञ्जरी मञ्जरी pos=n,comp=y
भृतः भृत् pos=a,g=f,c=1,n=p
विलासिनी विलासिनी pos=n,comp=y
बाहु बाहु pos=n,comp=y
लताः लता pos=n,g=f,c=1,n=p
वन वन pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s
विलेपन विलेपन pos=n,comp=y
आमोद आमोद pos=n,comp=y
हृ हृ pos=va,g=f,c=1,n=p,f=part
सिषेविरे सेव् pos=v,p=3,n=p,l=lit