Original

प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः ।सविभ्रमाधूतकराग्रपल्लवो यथार्थताम् आप विलासिनीजनः ॥

Segmented

प्रियैः स लीलम् कर-वारि-वारितः प्रवृद्ध-निःश्वास-विकम्पय्-स्तनः स विभ्रम-आधूत-कर-अग्र-पल्लवः यथार्थ-ताम् आप विलासिनी-जनः

Analysis

Word Lemma Parse
प्रियैः प्रिय pos=a,g=m,c=3,n=p
pos=i
लीलम् लीला pos=n,g=n,c=2,n=s
कर कर pos=n,comp=y
वारि वारि pos=n,comp=y
वारितः वारय् pos=va,g=m,c=1,n=s,f=part
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
निःश्वास निःश्वास pos=n,comp=y
विकम्पय् विकम्पय् pos=va,comp=y,f=part
स्तनः स्तन pos=n,g=m,c=1,n=s
pos=i
विभ्रम विभ्रम pos=n,comp=y
आधूत आधू pos=va,comp=y,f=part
कर कर pos=n,comp=y
अग्र अग्र pos=n,comp=y
पल्लवः पल्लव pos=n,g=m,c=1,n=s
यथार्थ यथार्थ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
आप आप् pos=v,p=3,n=s,l=lit
विलासिनी विलासिनी pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s