Original

भयाद् इवाश्लिष्य झषाहते ऽम्भसि प्रियं मुदानन्दयति स्म मानिनी ।अकृत्रिमप्रेमरसाहितैर् मनो हरन्ति रामाः कृतकैर् अपीहितैः ॥

Segmented

भयाद् इव आश्लिष्य झष-आहते ऽम्भसि प्रियम् मुदा आनन्दय् स्म मानिनी अकृत्रिम-प्रेम-रस-आहितैः मनो हरन्ति रामाः कृतकैः अपि ईहितैः

Analysis

Word Lemma Parse
भयाद् भय pos=n,g=n,c=5,n=s
इव इव pos=i
आश्लिष्य आश्लिष् pos=vi
झष झष pos=n,comp=y
आहते आहन् pos=va,g=n,c=7,n=s,f=part
ऽम्भसि अम्भस् pos=n,g=n,c=7,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
आनन्दय् आनन्दय् pos=va,g=n,c=7,n=s,f=part
स्म स्म pos=i
मानिनी मानिनी pos=n,g=f,c=1,n=s
अकृत्रिम अकृत्रिम pos=a,comp=y
प्रेम प्रेमन् pos=n,comp=y
रस रस pos=n,comp=y
आहितैः आधा pos=va,g=n,c=3,n=p,f=part
मनो मनस् pos=n,g=n,c=2,n=s
हरन्ति हृ pos=v,p=3,n=p,l=lat
रामाः रामा pos=n,g=f,c=1,n=p
कृतकैः कृतक pos=a,g=n,c=3,n=p
अपि अपि pos=i
ईहितैः ईहित pos=n,g=n,c=3,n=p