Original

परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास् त्रासविलोलदृष्टयः ।उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥

Segmented

परिस्फुरत्-मीन-विघट्टय्-ऊरु सुर-अङ्गनाः त्रास-विलोल-दृष्टयः उपाययुः कम्प्-पाणिपल्लव सखि-जनस्य अपि विलोकय्-ताम्

Analysis

Word Lemma Parse
परिस्फुरत् परिस्फुर् pos=va,comp=y,f=part
मीन मीन pos=n,comp=y
विघट्टय् विघट्टय् pos=va,comp=y,f=part
ऊरु ऊरु pos=n,g=f,c=1,n=p
सुर सुर pos=n,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
त्रास त्रास pos=n,comp=y
विलोल विलोल pos=a,comp=y
दृष्टयः दृष्टि pos=n,g=f,c=1,n=p
उपाययुः उपाया pos=v,p=3,n=p,l=lit
कम्प् कम्प् pos=va,comp=y,f=part
पाणिपल्लव पाणिपल्लव pos=n,g=f,c=1,n=p
सखि सखी pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
अपि अपि pos=i
विलोकय् विलोकय् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s