Original

श्रिया हसद्भिः कलमानि सस्मितैर् अलंकृताम्बुः प्रतिमागतैर् मुखैः ।कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यम् अवाप जाह्वनी ॥

Segmented

श्रिया हसद्भिः कल-मानिन् स स्मितैः अलंकृत-अम्बुः प्रतिमा-गतैः मुखैः कृत-आनुकूल्या सुर-राज-योषिताम् प्रसाद-साफल्यम् अवाप जाह्नवी

Analysis

Word Lemma Parse
श्रिया श्री pos=n,g=f,c=3,n=s
हसद्भिः हस् pos=va,g=n,c=3,n=p,f=part
कल कल pos=a,comp=y
मानिन् मानिन् pos=a,g=n,c=2,n=s
pos=i
स्मितैः स्मित pos=n,g=n,c=3,n=p
अलंकृत अलंकृ pos=va,comp=y,f=part
अम्बुः अम्बु pos=n,g=m,c=1,n=s
प्रतिमा प्रतिमा pos=n,comp=y
गतैः गम् pos=va,g=n,c=3,n=p,f=part
मुखैः मुख pos=n,g=n,c=3,n=p
कृत कृ pos=va,comp=y,f=part
आनुकूल्या आनुकूल्य pos=n,g=f,c=1,n=s
सुर सुर pos=n,comp=y
राज राजन् pos=n,comp=y
योषिताम् योषित् pos=n,g=f,c=6,n=p
प्रसाद प्रसाद pos=n,comp=y
साफल्यम् साफल्य pos=n,g=n,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
जाह्नवी जाह्नवी pos=n,g=f,c=1,n=s