Original

शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश् चलफेनपङ्क्तिषु ।नितान्तगौर्यो हृतकुङ्कुमेष्व् अलं न लेभिरे ताः परभागम् ऊर्मिषु ॥

Segmented

शुभ-आनन स अम्बुरुहेषु भीरवो विलोल-हाराः चल-फेन-पङ्क्ति नितान्त-गौर हृत-कुङ्कुमेषु अलम् न लेभिरे ताः परभागम् ऊर्मिषु

Analysis

Word Lemma Parse
शुभ शुभ pos=a,comp=y
आनन आनन pos=n,g=f,c=1,n=p
pos=i
अम्बुरुहेषु अम्बुरुह pos=n,g=m,c=7,n=p
भीरवो भीरु pos=n,g=f,c=1,n=p
विलोल विलोल pos=a,comp=y
हाराः हार pos=n,g=f,c=1,n=p
चल चल pos=a,comp=y
फेन फेन pos=n,comp=y
पङ्क्ति पङ्क्ति pos=n,g=m,c=7,n=p
नितान्त नितान्त pos=a,comp=y
गौर गौर pos=a,g=f,c=1,n=p
हृत हृ pos=va,comp=y,f=part
कुङ्कुमेषु कुङ्कुम pos=n,g=m,c=7,n=p
अलम् अलम् pos=i
pos=i
लेभिरे लभ् pos=v,p=3,n=p,l=lit
ताः तद् pos=n,g=f,c=1,n=p
परभागम् परभाग pos=n,g=m,c=2,n=s
ऊर्मिषु ऊर्मि pos=n,g=m,c=7,n=p