Original

तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः ।यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश् च विपक्षयोषिताम् ॥

Segmented

तथा न पूर्वम् कृत-भूषण-आदरः प्रिय-अनुरागेण विलासिनी-जनः यथा जल-आर्द्रः नख-मण्डन-श्रिया ददाह दृष्टीः च विपक्ष-योषिताम्

Analysis

Word Lemma Parse
तथा तथा pos=i
pos=i
पूर्वम् पूर्वम् pos=i
कृत कृ pos=va,comp=y,f=part
भूषण भूषण pos=n,comp=y
आदरः आदर pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
अनुरागेण अनुराग pos=n,g=m,c=3,n=s
विलासिनी विलासिनी pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
यथा यथा pos=i
जल जल pos=n,comp=y
आर्द्रः आर्द्र pos=a,g=m,c=1,n=s
नख नख pos=n,comp=y
मण्डन मण्डन pos=n,comp=y
श्रिया श्री pos=n,g=f,c=3,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
दृष्टीः दृष्टि pos=n,g=f,c=2,n=p
pos=i
विपक्ष विपक्ष pos=n,comp=y
योषिताम् योषित् pos=n,g=f,c=6,n=p