Original

विपत्त्रलेखा निरलक्तकाधरा निरञ्जनाक्षीर् अपि बिभ्रतीः श्रियम् ।निरीक्ष्य रामा बुबुधे नभश्चरैर् अलंकृतं तद्वपुषैव मण्डनम् ॥

Segmented

विपत्त्र-लेखाः निरलक्तक-अधराः निरञ्जन-अक्षीः अपि बिभ्रतीः श्रियम् निरीक्ष्य रामा बुबुधे नभश्चरैः अलंकृतम् तद्-वपुषा एव मण्डनम्

Analysis

Word Lemma Parse
विपत्त्र विपत्त्र pos=a,comp=y
लेखाः लेखा pos=n,g=f,c=2,n=p
निरलक्तक निरलक्तक pos=a,comp=y
अधराः अधर pos=n,g=f,c=2,n=p
निरञ्जन निरञ्जन pos=a,comp=y
अक्षीः अक्ष pos=a,g=f,c=2,n=p
अपि अपि pos=i
बिभ्रतीः भृ pos=va,g=f,c=2,n=p,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
निरीक्ष्य निरीक्ष् pos=vi
रामा रामा pos=n,g=f,c=2,n=p
बुबुधे बुध् pos=v,p=3,n=s,l=lit
नभश्चरैः नभश्चर pos=n,g=m,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,comp=y
वपुषा वपुस् pos=n,g=n,c=3,n=s
एव एव pos=i
मण्डनम् मण्डन pos=n,g=n,c=2,n=s