Original

घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्य् अपहाय शाखिनः ।पुरो ऽभिसस्रे सुरसुन्दरीजनैर् यथोत्तरेच्छा हि गुणेषु कामिनः ॥

Segmented

घनानि कामम् कुसुमानि बिभ्रतः कर-प्रचि अपहाय शाखिनः पुरो ऽभिसस्रे सुरसुन्दरी-जनैः यथोत्तरा इच्छा हि गुणेषु कामिनः

Analysis

Word Lemma Parse
घनानि घन pos=a,g=n,c=2,n=p
कामम् कामम् pos=i
कुसुमानि कुसुम pos=n,g=n,c=2,n=p
बिभ्रतः भृ pos=va,g=m,c=2,n=p,f=part
कर कर pos=n,comp=y
प्रचि प्रचि pos=va,g=n,c=2,n=p,f=krtya
अपहाय अपहा pos=vi
शाखिनः शाखिन् pos=n,g=m,c=2,n=p
पुरो पुरस् pos=i
ऽभिसस्रे अभिसृ pos=v,p=3,n=s,l=lit
सुरसुन्दरी सुरसुन्दरी pos=n,comp=y
जनैः जन pos=n,g=m,c=3,n=p
यथोत्तरा यथोत्तर pos=a,g=f,c=1,n=s
इच्छा इच्छा pos=n,g=f,c=1,n=s
हि हि pos=i
गुणेषु गुण pos=n,g=m,c=7,n=p
कामिनः कामिन् pos=n,g=m,c=2,n=p