Original

द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभाद् इव वेगिभिर् जलैः ।उपप्लुतास् तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इवाययुः ॥

Segmented

द्युतिम् वहन्तो वनिता-अवतंसकाः हृताः प्रलोभाद् इव वेगिभिः जलैः उपप्लुतास् तद्-क्षण-शोच्य-ताम् च्युत-अधिकाराः सचिवा इव आययुः

Analysis

Word Lemma Parse
द्युतिम् द्युति pos=n,g=f,c=2,n=s
वहन्तो वह् pos=va,g=m,c=1,n=p,f=part
वनिता वनिता pos=n,comp=y
अवतंसकाः अवतंसक pos=n,g=m,c=1,n=p
हृताः हृ pos=va,g=m,c=1,n=p,f=part
प्रलोभाद् प्रलोभ pos=n,g=m,c=5,n=s
इव इव pos=i
वेगिभिः वेगिन् pos=a,g=n,c=3,n=p
जलैः जल pos=n,g=n,c=3,n=p
उपप्लुतास् उपप्लु pos=va,g=m,c=1,n=p,f=part
तद् तद् pos=n,comp=y
क्षण क्षण pos=n,comp=y
शोच्य शुच् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
च्युत च्यु pos=va,comp=y,f=part
अधिकाराः अधिकार pos=n,g=m,c=1,n=p
सचिवा सचिव pos=n,g=m,c=1,n=p
इव इव pos=i
आययुः आया pos=v,p=3,n=p,l=lit