Original

असंशयं न्यस्तम् उपान्तरक्ततां यद् एव रोद्धुं रमणीभिर् अञ्जनम् ।हृते ऽपि तस्मिन् सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥

Segmented

असंशयम् न्यस्तम् उपान्त-रक्त-ताम् यद् एव रोद्धुम् रमणीभिः अञ्जनम् हृते ऽपि तस्मिन् सलिलेन शुक्ल-ताम् निरास रागो नयनेषु न श्रियम्

Analysis

Word Lemma Parse
असंशयम् असंशयम् pos=i
न्यस्तम् न्यस् pos=va,g=n,c=1,n=s,f=part
उपान्त उपान्त pos=n,comp=y
रक्त रक्त pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
एव एव pos=i
रोद्धुम् रुध् pos=vi
रमणीभिः रमणी pos=n,g=f,c=3,n=p
अञ्जनम् अञ्जन pos=n,g=n,c=1,n=s
हृते हृ pos=va,g=n,c=7,n=s,f=part
ऽपि अपि pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
सलिलेन सलिल pos=n,g=n,c=3,n=s
शुक्ल शुक्ल pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
निरास निरस् pos=v,p=3,n=s,l=lit
रागो राग pos=n,g=m,c=1,n=s
नयनेषु नयन pos=n,g=n,c=7,n=p
pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s