Original

प्रियेण संग्रथ्य विपक्षसंनिधाव् उपाहितां वक्षसि पीवरस्तने ।स्रजं न काचिद् विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥

Segmented

प्रियेण संग्रथ्य विपक्ष-संनिधौ उपाहिताम् वक्षसि पीवर-स्तने स्रजम् न काचिद् विजहौ जल-आविलाम् वसन्ति हि प्रेम्णि गुणा न वस्तुनि

Analysis

Word Lemma Parse
प्रियेण प्रिय pos=a,g=m,c=3,n=s
संग्रथ्य संग्रन्थ् pos=vi
विपक्ष विपक्ष pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
उपाहिताम् उपाधा pos=va,g=f,c=2,n=s,f=part
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
पीवर पीवर pos=a,comp=y
स्तने स्तन pos=n,g=n,c=7,n=s
स्रजम् स्रज् pos=n,g=f,c=2,n=s
pos=i
काचिद् कश्चित् pos=n,g=f,c=1,n=s
विजहौ विहा pos=v,p=3,n=s,l=lit
जल जल pos=n,comp=y
आविलाम् आविल pos=a,g=f,c=2,n=s
वसन्ति वस् pos=v,p=3,n=p,l=lat
हि हि pos=i
प्रेम्णि प्रेमन् pos=n,g=,c=7,n=s
गुणा गुण pos=n,g=m,c=1,n=p
pos=i
वस्तुनि वस्तु pos=n,g=n,c=7,n=s