Original

अगूढहासस्फुटदन्तकेसरं मुखं स्विद् एतद् विकसन् नु पङ्कजम् ।इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ॥

Segmented

अ गूढ-हास-स्फुट-दन्त-केसरम् मुखम् स्विद् एतद् विकसन् नु पङ्कजम् इति प्रलीनाम् नलिनी-वने सखीम् विदांबभूवुः सु चिरेण योषितः

Analysis

Word Lemma Parse
pos=i
गूढ गुह् pos=va,comp=y,f=part
हास हास pos=n,comp=y
स्फुट स्फुट pos=a,comp=y
दन्त दन्त pos=n,comp=y
केसरम् केसर pos=n,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
विकसन् विकस् pos=va,g=n,c=1,n=s,f=part
नु नु pos=i
पङ्कजम् पङ्कज pos=n,g=n,c=1,n=s
इति इति pos=i
प्रलीनाम् प्रली pos=va,g=f,c=2,n=s,f=part
नलिनी नलिनी pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
सखीम् सखी pos=n,g=f,c=2,n=s
विदांबभूवुः विद् pos=v,p=3,n=p,l=lit
सु सु pos=i
चिरेण चिरेण pos=i
योषितः योषित् pos=n,g=f,c=1,n=p