Original

सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेः स्विद् अमू विलोचने ।शिरोरुहाः स्विन् नतपक्ष्मसन्ततेर् द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥

Segmented

सरोज-पत्रे नु विलीन-षट्पदे विलोल-दृष्ट्याः स्विद् अमू विलोचने शिरोरुहाः स्विन् नत-पक्ष्म-संततेः द्विरेफ-वृन्दम् नु निशब्द-निश्चलम्

Analysis

Word Lemma Parse
सरोज सरोज pos=n,comp=y
पत्रे पत्त्र pos=n,g=n,c=7,n=s
नु नु pos=i
विलीन विली pos=va,comp=y,f=part
षट्पदे षट्पद pos=n,g=n,c=7,n=s
विलोल विलोल pos=a,comp=y
दृष्ट्याः दृष्टि pos=n,g=f,c=6,n=s
स्विद् स्विद् pos=i
अमू अदस् pos=n,g=n,c=1,n=d
विलोचने विलोचन pos=n,g=n,c=1,n=d
शिरोरुहाः शिरोरुह pos=n,g=m,c=1,n=p
स्विन् स्विद् pos=i
नत नम् pos=va,comp=y,f=part
पक्ष्म पक्ष्मन् pos=n,comp=y
संततेः संतति pos=n,g=f,c=6,n=s
द्विरेफ द्विरेफ pos=n,comp=y
वृन्दम् वृन्द pos=n,g=n,c=1,n=s
नु नु pos=i
निशब्द निशब्द pos=a,comp=y
निश्चलम् निश्चल pos=a,g=n,c=1,n=s