Original

विपक्षचित्तोन्मथना नखव्रणास् तिरोहिता विभ्रममण्डनेन ये ।हृतस्य शेषान् इव कुङ्कुमस्य तान् विकत्थनीयान् दधुर् अन्यथा स्त्रियः ॥

Segmented

विपक्ष-चित्त-उन्मथनाः नख-व्रणाः तिरोहिता विभ्रम-मण्डनेन ये हृतस्य शेषान् इव कुङ्कुमस्य तान् विकत्थनीयान् दधुः अन्यथा

Analysis

Word Lemma Parse
विपक्ष विपक्ष pos=a,comp=y
चित्त चित्त pos=n,comp=y
उन्मथनाः उन्मथन pos=n,g=m,c=1,n=p
नख नख pos=n,comp=y
व्रणाः व्रण pos=n,g=m,c=1,n=p
तिरोहिता तिरोधा pos=va,g=m,c=1,n=p,f=part
विभ्रम विभ्रम pos=n,comp=y
मण्डनेन मण्डन pos=n,g=n,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
हृतस्य हृ pos=va,g=n,c=6,n=s,f=part
शेषान् शेष pos=n,g=m,c=2,n=p
इव इव pos=i
कुङ्कुमस्य कुङ्कुम pos=n,g=n,c=6,n=s
तान् तद् pos=n,g=m,c=2,n=p
विकत्थनीयान् विकत्थ् pos=va,g=m,c=2,n=p,f=krtya
दधुः अन्यथा pos=i
अन्यथा स्त्री pos=n,g=f,c=1,n=p