Original

विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः ।अतिप्रसङ्गाद् विहितागसो मुहुः प्रकम्पम् ईयुः सभया इवोर्मयः ॥

Segmented

विधूत-केशाः परिलोलय्-स्रजः सुर-अङ्गनानाम् प्रविलुप्-चन्दन अतिप्रसङ्गाद् विहित-आगस् मुहुः प्रकम्पम् ईयुः स भयाः इव ऊर्मयः

Analysis

Word Lemma Parse
विधूत विधू pos=va,comp=y,f=part
केशाः केश pos=n,g=f,c=1,n=p
परिलोलय् परिलोलय् pos=va,comp=y,f=part
स्रजः स्रज् pos=n,g=f,c=1,n=p
सुर सुर pos=n,comp=y
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p
प्रविलुप् प्रविलुप् pos=va,comp=y,f=part
चन्दन चन्दन pos=n,g=f,c=1,n=p
अतिप्रसङ्गाद् अतिप्रसङ्ग pos=n,g=m,c=5,n=s
विहित विधा pos=va,comp=y,f=part
आगस् आगस् pos=n,g=m,c=1,n=p
मुहुः मुहुर् pos=i
प्रकम्पम् प्रकम्प pos=n,g=m,c=2,n=s
ईयुः pos=v,p=3,n=p,l=lit
pos=i
भयाः भय pos=n,g=m,c=1,n=p
इव इव pos=i
ऊर्मयः ऊर्मि pos=n,g=m,c=1,n=p