Original

शिलाघनैर् नाकसदाम् उरःस्थलैर् बृहन्निवेशैश् च वधूपयोधरैः ।तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वम् अम्भसा ॥

Segmented

शिला-घनैः नाकसदाम् उरः-स्थलैः बृहत्-निवेशैः च वधू-पयोधरैः तट-अभिनीतेन विभिद्-वीचि रुः एव भेजे कलुष-त्वम् अम्भसा

Analysis

Word Lemma Parse
शिला शिला pos=n,comp=y
घनैः घन pos=a,g=n,c=3,n=p
नाकसदाम् नाकसद् pos=n,g=m,c=6,n=p
उरः उरस् pos=n,comp=y
स्थलैः स्थल pos=n,g=n,c=3,n=p
बृहत् बृहत् pos=a,comp=y
निवेशैः निवेश pos=n,g=m,c=3,n=p
pos=i
वधू वधू pos=n,comp=y
पयोधरैः पयोधर pos=n,g=m,c=3,n=p
तट तट pos=n,comp=y
अभिनीतेन अभिनी pos=va,g=n,c=3,n=s,f=part
विभिद् विभिद् pos=va,comp=y,f=part
वीचि वीचि pos=n,g=n,c=3,n=s
रुः रुष् pos=n,g=f,c=1,n=s
एव एव pos=i
भेजे भज् pos=v,p=3,n=s,l=lit
कलुष कलुष pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अम्भसा अम्भस् pos=n,g=n,c=3,n=s