Original

विभिन्नपर्यन्तगमीनपङ्क्तयः पुरो विगाढाः सखिभिर् मरुत्वतः ।कथंचिद् आपः सुरसुन्दरीजनैः सभीतिभिस् तत्प्रथमं प्रपेदिरे ॥

Segmented

विभिद्-पर्यन्त-ग-मीन-पङ्क्तयः पुरो विगाढाः सखिभिः मरुत्वतः कथंचिद् आपः सुर-सुन्दरी-जनैः स भीति तत् प्रथमम् प्रपेदिरे

Analysis

Word Lemma Parse
विभिद् विभिद् pos=va,comp=y,f=part
पर्यन्त पर्यन्त pos=n,comp=y
pos=a,comp=y
मीन मीन pos=n,comp=y
पङ्क्तयः पङ्क्ति pos=n,g=f,c=1,n=p
पुरो पुरस् pos=i
विगाढाः विगाह् pos=va,g=f,c=1,n=p,f=part
सखिभिः सखी pos=n,g=f,c=3,n=p
मरुत्वतः मरुत्वन्त् pos=n,g=m,c=6,n=s
कथंचिद् कथंचिद् pos=i
आपः अप् pos=n,g=n,c=1,n=p
सुर सुर pos=n,comp=y
सुन्दरी सुन्दरी pos=n,comp=y
जनैः जन pos=n,g=m,c=3,n=p
pos=i
भीति भीति pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
प्रथमम् प्रथमम् pos=i
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit