Original

निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तैनिर्ह्रादिविभूषणारवः ।नितम्बिनीनां भृशम् आदधे धृतिं नभःप्रयाणाद् अवनौ परिक्रमः ॥

Segmented

निवृत्त-वृत्त-उरु-पयोधर-क्लमः नितम्बिनीनाम् भृशम् आदधे धृतिम् नभः-प्रयाणात् अवनौ परिक्रमः

Analysis

Word Lemma Parse
निवृत्त निवृत् pos=va,comp=y,f=part
वृत्त वृत्त pos=a,comp=y
उरु उरु pos=a,comp=y
पयोधर पयोधर pos=n,comp=y
क्लमः क्लम pos=n,g=m,c=1,n=s
नितम्बिनीनाम् नितम्बिनी pos=n,g=f,c=6,n=p
भृशम् भृशम् pos=i
आदधे आधा pos=v,p=3,n=s,l=lit
धृतिम् धृति pos=n,g=f,c=2,n=s
नभः नभस् pos=n,comp=y
प्रयाणात् प्रयाण pos=n,g=n,c=5,n=s
अवनौ अवनि pos=n,g=f,c=7,n=s
परिक्रमः परिक्रम pos=n,g=m,c=1,n=s