Original

गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः ।मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान् निरासिरे ॥

Segmented

गतैः स हावैः कलहंस-विक्रमम् कलत्र-भारैः पुलिनम् नितम्बिभिः मुखैः सरोजानि च दीर्घ-लोचनैः सुर-स्त्रियः साम्य-गुणान्

Analysis

Word Lemma Parse
गतैः गत pos=n,g=n,c=3,n=p
pos=i
हावैः हाव pos=n,g=n,c=3,n=p
कलहंस कलहंस pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
कलत्र कलत्र pos=n,comp=y
भारैः भार pos=n,g=m,c=3,n=p
पुलिनम् पुलिन pos=n,g=n,c=2,n=s
नितम्बिभिः नितम्बिन् pos=a,g=m,c=3,n=p
मुखैः मुख pos=n,g=n,c=3,n=p
सरोजानि सरोज pos=n,g=n,c=2,n=p
pos=i
दीर्घ दीर्घ pos=a,comp=y
लोचनैः लोचन pos=n,g=n,c=3,n=p
सुर सुर pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
साम्य साम्य pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p