Original

प्रशान्तघर्माभिभवः शनैर् विवान् विलासिनीभ्यः परिमृष्टपङ्कजः ।ददौ भुजालम्बम् इवात्तशीकरस् तरङ्गमालान्तरगोचरो ऽनिलः ॥

Segmented

प्रशान्त-घर्म-अभिभवः शनैः विवान् परिमृष्ट-पङ्कजः ददौ भुज-आलम्बम् इव आत्त-शीकरः तरङ्ग-माला-अन्तर-गोचरः ऽनिलः

Analysis

Word Lemma Parse
प्रशान्त प्रशम् pos=va,comp=y,f=part
घर्म घर्म pos=n,comp=y
अभिभवः अभिभव pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
विवान् विलासिनी pos=n,g=f,c=4,n=p
परिमृष्ट परिमृज् pos=va,comp=y,f=part
पङ्कजः पङ्कज pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
भुज भुज pos=n,comp=y
आलम्बम् आलम्ब pos=n,g=m,c=2,n=s
इव इव pos=i
आत्त आदा pos=va,comp=y,f=part
शीकरः शीकर pos=n,g=m,c=1,n=s
तरङ्ग तरंग pos=n,comp=y
माला माला pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s
ऽनिलः अनिल pos=n,g=m,c=1,n=s