Original

अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः ।पयो ऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥

Segmented

अथ स्फुरत्-मीन-विधूत-पङ्कजा विपङ्क-तीर-स्खलित-ऊर्मि-संहतिः पयो ऽवगाढुम् कलहंस-नादिन् समाजुहाव इव वधूः सुरापगा

Analysis

Word Lemma Parse
अथ अथ pos=i
स्फुरत् स्फुर् pos=va,comp=y,f=part
मीन मीन pos=n,comp=y
विधूत विधू pos=va,comp=y,f=part
पङ्कजा पङ्कज pos=n,g=f,c=1,n=s
विपङ्क विपङ्क pos=a,comp=y
तीर तीर pos=n,comp=y
स्खलित स्खल् pos=va,comp=y,f=part
ऊर्मि ऊर्मि pos=n,comp=y
संहतिः संहति pos=n,g=f,c=1,n=s
पयो पयस् pos=n,g=n,c=2,n=s
ऽवगाढुम् अवगाह् pos=vi
कलहंस कलहंस pos=n,comp=y
नादिन् नादिन् pos=a,g=f,c=1,n=s
समाजुहाव समाह्वा pos=v,p=3,n=s,l=lit
इव इव pos=i
वधूः वधू pos=n,g=f,c=1,n=s
सुरापगा सुरापगा pos=n,g=f,c=1,n=s