Original

विनिर्यतीनां गुरुस्वेदमन्थरं सुराङ्गनानाम् अनुसानुवर्त्मनः ।सविस्मयं रूपयतो नभश्चरान् विवेश तत्पूर्वम् इवेक्षणादरः ॥

Segmented

गुरु-स्वेद-मन्थरम् सुर-अङ्गनानाम् अनुसानु वर्त्मनः स विस्मयम् रूपयतो नभश्चरान् विवेश तद्-पूर्वम् इव ईक्षण-आदरः

Analysis

Word Lemma Parse
गुरु गुरु pos=a,comp=y
स्वेद स्वेद pos=n,comp=y
मन्थरम् मन्थर pos=a,g=n,c=2,n=s
सुर सुर pos=n,comp=y
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p
अनुसानु अनुसानु pos=i
वर्त्मनः वर्त्मन् pos=n,g=n,c=5,n=s
pos=i
विस्मयम् विस्मय pos=n,g=n,c=2,n=s
रूपयतो रूपय् pos=va,g=m,c=2,n=p,f=part
नभश्चरान् नभश्चर pos=n,g=m,c=2,n=p
विवेश विश् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इव इव pos=i
ईक्षण ईक्षण pos=n,comp=y
आदरः आदर pos=n,g=m,c=1,n=s