Original

समानकान्तीनि तुषारभूषणैः सरोरुहैर् अस्फुटपत्त्रपङ्क्तिभिः ।चितानि घर्माम्बुकणैः समन्ततो मुखान्य् अनुत्फुल्लविलोचनानि च ॥

Segmented

समान-कान्तीनि तुषार-भूषणैः सरोरुहैः अस्फुट-पत्त्र-पङ्क्ति चितानि घर्माम्बु-कणैः समन्ततो मुखान्य् अन् उत्फुल्ल-विलोचनानि च

Analysis

Word Lemma Parse
समान समान pos=a,comp=y
कान्तीनि कान्ति pos=n,g=n,c=1,n=p
तुषार तुषार pos=n,comp=y
भूषणैः भूषण pos=n,g=n,c=3,n=p
सरोरुहैः सरोरुह pos=n,g=n,c=3,n=p
अस्फुट अस्फुट pos=a,comp=y
पत्त्र पत्त्र pos=n,comp=y
पङ्क्ति पङ्क्ति pos=n,g=n,c=3,n=p
चितानि चि pos=va,g=n,c=1,n=p,f=part
घर्माम्बु घर्माम्बु pos=n,comp=y
कणैः कण pos=n,g=m,c=3,n=p
समन्ततो समन्ततः pos=i
मुखान्य् मुख pos=n,g=n,c=1,n=p
अन् अन् pos=i
उत्फुल्ल उत्फुल्ल pos=a,comp=y
विलोचनानि विलोचन pos=n,g=n,c=1,n=p
pos=i