Original

समुच्छ्वसत्पङ्कजकोशकोमलैर् उपाहितश्रीण्य् उपनीवि नाभिभिः ।दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभाराद् उदराणि नम्रताम् ॥

Segmented

समुच्छ्वस्-पङ्कज-कोश-कोमलैः उपाहितश्रीण्य् उपनीवि दधन्ति मध्येषु वली-विभङ्गिन् स्तन-अति भारात् उदराणि नम्र-ताम्

Analysis

Word Lemma Parse
समुच्छ्वस् समुच्छ्वस् pos=va,comp=y,f=part
पङ्कज पङ्कज pos=n,comp=y
कोश कोश pos=n,comp=y
कोमलैः कोमल pos=a,g=m,c=3,n=p
उपाहितश्रीण्य् उपनीवि pos=i
उपनीवि नाभि pos=n,g=f,c=3,n=p
दधन्ति धा pos=v,p=3,n=p,l=lat
मध्येषु मध्य pos=n,g=n,c=7,n=p
वली वली pos=n,comp=y
विभङ्गिन् विभङ्गिन् pos=a,g=n,c=7,n=p
स्तन स्तन pos=n,comp=y
अति अति pos=i
भारात् भार pos=n,g=m,c=5,n=s
उदराणि उदर pos=n,g=n,c=1,n=p
नम्र नम्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s