Original

विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छायनितम्बशोभया ।स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर् जघनानि गौरवैः ॥

Segmented

विसारिन्-काञ्ची-मणि-रश्मि-लब्धया मनोहर-उच्छाय-नितम्ब-शोभया स्थितानि जित्वा नव-सैकत-द्युतिम् श्रम-अतिरिक्तैः जघनानि गौरवैः

Analysis

Word Lemma Parse
विसारिन् विसारिन् pos=a,comp=y
काञ्ची काञ्ची pos=n,comp=y
मणि मणि pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
लब्धया लभ् pos=va,g=f,c=3,n=s,f=part
मनोहर मनोहर pos=a,comp=y
उच्छाय उच्छाय pos=a,comp=y
नितम्ब नितम्ब pos=n,comp=y
शोभया शोभा pos=n,g=f,c=3,n=s
स्थितानि स्था pos=va,g=n,c=2,n=p,f=part
जित्वा जि pos=vi
नव नव pos=a,comp=y
सैकत सैकत pos=n,comp=y
द्युतिम् द्युति pos=n,g=f,c=2,n=s
श्रम श्रम pos=n,comp=y
अतिरिक्तैः अतिरिच् pos=va,g=n,c=3,n=p,f=part
जघनानि जघन pos=n,g=n,c=2,n=p
गौरवैः गौरव pos=n,g=n,c=3,n=p