Original

वरोरुभिर् वारणहस्तपीवरैश् चिराय खिन्नान् नवपल्लवश्रियः ।समे ऽपि यातुं चरणान् अनीश्वरान् मदाद् इव प्रस्खलतः पदे पदे ॥

Segmented

वर-ऊरुभिः वारण-हस्त-पीवरैः चिराय खिन्नान् नव-पल्लव-श्रीः समे ऽपि यातुम् चरणान् अनीश्वरान् मदाद् इव प्रस्खलतः पदे पदे

Analysis

Word Lemma Parse
वर वर pos=a,comp=y
ऊरुभिः ऊरु pos=n,g=m,c=3,n=p
वारण वारण pos=n,comp=y
हस्त हस्त pos=n,comp=y
पीवरैः पीवर pos=a,g=m,c=3,n=p
चिराय चिराय pos=i
खिन्नान् खिद् pos=va,g=m,c=2,n=p,f=part
नव नव pos=a,comp=y
पल्लव पल्लव pos=n,comp=y
श्रीः श्री pos=n,g=f,c=2,n=p
समे सम pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
यातुम् या pos=vi
चरणान् चरण pos=n,g=m,c=2,n=p
अनीश्वरान् अनीश्वर pos=a,g=m,c=2,n=p
मदाद् मद pos=n,g=m,c=5,n=s
इव इव pos=i
प्रस्खलतः प्रस्खल् pos=va,g=m,c=2,n=p,f=part
पदे पद pos=n,g=n,c=7,n=s
पदे पद pos=n,g=n,c=7,n=s