Original

प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः ।महीरुहः पुष्पसुगन्धिर् आददे वपुर्गुणोच्छ्रायम् इवाङ्गनाजनः ॥

Segmented

प्रवाल-भङ्ग-अरुण-पाणिपल्लवः पराग-पाण्डूकृ-पीवर-स्तनः महीरुहः पुष्प-सुगन्धि आददे वपुः गुण-उच्छ्रायम् इव अङ्गना-जनः

Analysis

Word Lemma Parse
प्रवाल प्रवाल pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
अरुण अरुण pos=a,comp=y
पाणिपल्लवः पाणिपल्लव pos=n,g=m,c=1,n=s
पराग पराग pos=n,comp=y
पाण्डूकृ पाण्डूकृ pos=va,comp=y,f=part
पीवर पीवर pos=a,comp=y
स्तनः स्तन pos=n,g=m,c=1,n=s
महीरुहः महीरुह pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
सुगन्धि सुगन्धि pos=a,g=m,c=1,n=s
आददे आदा pos=v,p=3,n=s,l=lit
वपुः वपुस् pos=n,g=n,c=2,n=s
गुण गुण pos=n,comp=y
उच्छ्रायम् उच्छ्राय pos=n,g=n,c=2,n=s
इव इव pos=i
अङ्गना अङ्गना pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s