Original

इमान्य् अमूनीत्य् अपवर्जिते शनैर् यथाभिरामं कुसुमाग्रपल्लवे ।विहाय निःसारतयेव भूरुहान् पदं वनश्रीर् वनितासु संदधे ॥

Segmented

इमान्य् अमूनि इति अपवर्जिते शनैः यथाभिरामम् कुसुम-अग्र-पल्लवे विहाय निःसार-तया इव भूरुहान् पदम् वन-श्रीः वनितासु संदधे

Analysis

Word Lemma Parse
इमान्य् इदम् pos=n,g=n,c=1,n=p
अमूनि अदस् pos=n,g=n,c=1,n=p
इति इति pos=i
अपवर्जिते अपवर्जय् pos=va,g=m,c=7,n=s,f=part
शनैः शनैस् pos=i
यथाभिरामम् यथाभिरामम् pos=i
कुसुम कुसुम pos=n,comp=y
अग्र अग्र pos=n,comp=y
पल्लवे पल्लव pos=n,g=m,c=7,n=s
विहाय विहा pos=vi
निःसार निःसार pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
इव इव pos=i
भूरुहान् भूरुह pos=n,g=m,c=2,n=p
पदम् पद pos=n,g=n,c=2,n=s
वन वन pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s
वनितासु वनिता pos=n,g=f,c=7,n=p
संदधे संधा pos=v,p=3,n=s,l=lit