Original

यथायथं ताः सहिता नभश्चरैः प्रभाभिर् उद्भासितशैलवीरुधः ।वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुर् एकरूपताम् ॥

Segmented

यथायथम् ताः सहिता नभश्चरैः प्रभाभिः उद्भास्-शैल-वीरुधः वनम् विशन्त्यो वनज-आयत-ईक्षणाः क्षणद्युतीनाम् एक-रूप-ताम्

Analysis

Word Lemma Parse
यथायथम् यथायथम् pos=i
ताः तद् pos=n,g=f,c=1,n=p
सहिता सहित pos=a,g=f,c=1,n=p
नभश्चरैः नभश्चर pos=n,g=m,c=3,n=p
प्रभाभिः प्रभा pos=n,g=f,c=3,n=p
उद्भास् उद्भास् pos=va,comp=y,f=part
शैल शैल pos=n,comp=y
वीरुधः वीरुध् pos=n,g=f,c=1,n=p
वनम् वन pos=n,g=n,c=2,n=s
विशन्त्यो विश् pos=va,g=f,c=1,n=p,f=part
वनज वनज pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
ईक्षणाः ईक्षण pos=n,g=f,c=1,n=p
क्षणद्युतीनाम् क्षणद्युति pos=n,g=f,c=6,n=p
एक एक pos=n,comp=y
रूप रूप pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s