Original

व्यपोहितुं लोचनतो मुखानिलैर् अपारयन्तं किल पुष्पजं रजः ।पयोधरेणोरसि काचिद् उन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥

Segmented

व्यपोहितुम् लोचनतो मुखानिलैः अ पारय् किल पुष्प-जम् रजः पयोधरेन उरसि काचिद् उन्मनाः प्रियम् जघान उन्नत-पीवर-स्तनी

Analysis

Word Lemma Parse
व्यपोहितुम् व्यपोह् pos=vi
लोचनतो लोचन pos=n,g=n,c=5,n=s
मुखानिलैः मुखानिल pos=n,g=m,c=3,n=p
pos=i
पारय् पारय् pos=va,g=m,c=2,n=s,f=part
किल किल pos=i
पुष्प पुष्प pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
पयोधरेन पयोधर pos=n,g=m,c=3,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
उन्मनाः उन्मनस् pos=a,g=f,c=1,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
उन्नत उन्नम् pos=va,comp=y,f=part
पीवर पीवर pos=a,comp=y
स्तनी स्तन pos=a,g=f,c=1,n=s