Original

विलम्बमानाकुलकेशपाशया कयाचिद् आविष्कृतबाहुमूलया ।तरुप्रसूनान्य् अपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥

Segmented

विलम्ब्-आकुल-केशपाशया कयाचिद् आविष्कृ-बाहु-मूलया तरु-प्रसूनानि अपदिश्य स आदरम् मनोधिनाथस्य मनः समाददे

Analysis

Word Lemma Parse
विलम्ब् विलम्ब् pos=va,comp=y,f=part
आकुल आकुल pos=a,comp=y
केशपाशया केशपाश pos=n,g=f,c=3,n=s
कयाचिद् कश्चित् pos=n,g=f,c=3,n=s
आविष्कृ आविष्कृ pos=va,comp=y,f=part
बाहु बाहु pos=n,comp=y
मूलया मूल pos=n,g=f,c=3,n=s
तरु तरु pos=n,comp=y
प्रसूनानि प्रसून pos=n,g=n,c=2,n=p
अपदिश्य अपदिश् pos=vi
pos=i
आदरम् आदर pos=n,g=n,c=2,n=s
मनोधिनाथस्य मनोधिनाथ pos=n,g=m,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s
समाददे समादा pos=v,p=3,n=s,l=lit