Original

कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा ।बलिव्यपायस्फुटरोमराजिना निरायतत्वाद् उदरेण ताम्यता ॥

Segmented

कलत्र-भारेन विलोल-नीवि गल्-दुकूल-स्तन-शालिन् उरसा बलि-व्यपाय-स्फुट-रोमराजि निरायम्-त्वात् उदरेण ताम्यता

Analysis

Word Lemma Parse
कलत्र कलत्र pos=n,comp=y
भारेन भार pos=n,g=n,c=3,n=s
विलोल विलोल pos=a,comp=y
नीवि नीवि pos=n,g=n,c=3,n=s
गल् गल् pos=va,comp=y,f=part
दुकूल दुकूल pos=n,comp=y
स्तन स्तन pos=n,comp=y
शालिन् शालिन् pos=a,g=n,c=3,n=s
उरसा उरस् pos=n,g=n,c=3,n=s
बलि बलि pos=n,comp=y
व्यपाय व्यपाय pos=n,comp=y
स्फुट स्फुट pos=a,comp=y
रोमराजि रोमराजि pos=n,g=n,c=3,n=s
निरायम् निरायम् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
उदरेण उदर pos=n,g=n,c=3,n=s
ताम्यता तम् pos=va,g=n,c=3,n=s,f=part