Original

सलीलम् आसक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम् ।स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज् जघनेन कान्तया ॥

Segmented

स लीलम् आसक्त-लता-अन्त-भूषणम् समासजन्त्या कुसुम-अवतंसकम् स्तन-उपपीडम् नुनुदे नितम्बिना घनेन कश्चिज् जघनेन कान्तया

Analysis

Word Lemma Parse
pos=i
लीलम् लीला pos=n,g=n,c=2,n=s
आसक्त आसञ्ज् pos=va,comp=y,f=part
लता लता pos=n,comp=y
अन्त अन्त pos=n,comp=y
भूषणम् भूषण pos=n,g=n,c=2,n=s
समासजन्त्या समासञ्ज् pos=va,g=f,c=3,n=s,f=part
कुसुम कुसुम pos=n,comp=y
अवतंसकम् अवतंसक pos=n,g=n,c=2,n=s
स्तन स्तन pos=n,comp=y
उपपीडम् उपपीडय् pos=vi
नुनुदे नुद् pos=v,p=3,n=s,l=lit
नितम्बिना नितम्बिन् pos=a,g=m,c=3,n=s
घनेन घन pos=a,g=m,c=3,n=s
कश्चिज् कश्चित् pos=n,g=m,c=1,n=s
जघनेन जघन pos=n,g=m,c=3,n=s
कान्तया कान्ता pos=n,g=f,c=3,n=s