Original

प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।न किंचिद् ऊचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥

Segmented

प्रयच्छत उच्चैस् कुसुमानि मानिनी विपक्ष-गोत्रम् दयितेन लम्भिता न किंचिद् ऊचे चरणेन केवलम् लिलेख बाष्प-आकुल-लोचना भुवम्

Analysis

Word Lemma Parse
प्रयच्छत प्रयम् pos=v,p=2,n=p,l=lot
उच्चैस् उच्चैस् pos=i
कुसुमानि कुसुम pos=n,g=n,c=2,n=p
मानिनी मानिनी pos=n,g=f,c=1,n=s
विपक्ष विपक्ष pos=n,comp=y
गोत्रम् गोत्र pos=n,g=n,c=2,n=s
दयितेन दयित pos=a,g=m,c=3,n=s
लम्भिता लम्भय् pos=va,g=f,c=1,n=s,f=part
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ऊचे वच् pos=v,p=3,n=s,l=lit
चरणेन चरण pos=n,g=m,c=3,n=s
केवलम् केवलम् pos=i
लिलेख लिख् pos=v,p=3,n=s,l=lit
बाष्प बाष्प pos=n,comp=y
आकुल आकुल pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
भुवम् भू pos=n,g=f,c=2,n=s