Original

स्वगोचरे सत्य् अपि वित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् ।नभश्चराणाम् उपकर्तुम् इच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ॥

Segmented

स्व-गोचरे सत्य् अपि वित्त-हारिना विलोभ्यमानाः प्रसवेन शाखिनाम् नभश्चराणाम् उपकर्तुम् इच्छताम् प्रियाणि चक्रुः प्रणयेन योषितः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
गोचरे गोचर pos=n,g=m,c=7,n=s
सत्य् अस् pos=va,g=m,c=7,n=s,f=part
अपि अपि pos=i
वित्त वित्त pos=n,comp=y
हारिना हारिन् pos=a,g=m,c=3,n=s
विलोभ्यमानाः विलोभय् pos=va,g=f,c=1,n=p,f=part
प्रसवेन प्रसव pos=n,g=m,c=3,n=s
शाखिनाम् शाखिन् pos=n,g=m,c=6,n=p
नभश्चराणाम् नभश्चर pos=n,g=m,c=6,n=p
उपकर्तुम् उपकृ pos=vi
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
प्रणयेन प्रणय pos=n,g=m,c=3,n=s
योषितः योषित् pos=n,g=f,c=1,n=p