Original

सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः ।स्थिरद्विरेफाञ्जनशरितोदरैर् विसारिभिः पुष्पविलोचनैर् लताः ॥

Segmented

सखि-जनम् प्रेम-गुरूकृ-आदरम् निरीक्षमाणा इव नम्र-मूर्तयः विसारिभिः पुष्प-विलोचनैः लताः

Analysis

Word Lemma Parse
सखि सखी pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
प्रेम प्रेमन् pos=n,comp=y
गुरूकृ गुरूकृ pos=va,comp=y,f=part
आदरम् आदर pos=n,g=m,c=2,n=s
निरीक्षमाणा निरीक्ष् pos=va,g=f,c=1,n=p,f=part
इव इव pos=i
नम्र नम्र pos=a,comp=y
मूर्तयः मूर्ति pos=n,g=f,c=1,n=p
विसारिभिः विसारिन् pos=n,g=m,c=3,n=p
पुष्प पुष्प pos=n,comp=y
विलोचनैः विलोचन pos=n,g=m,c=3,n=p
लताः लता pos=n,g=f,c=1,n=p