Original

विदूरपातेन भिदाम् उपेयुषश् च्युताः प्रवाहाद् अभितः प्रसारिणः ।प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ॥

Segmented

विदूर-पातेन भिदाम् उपेयुषः च्युताः प्रवाहाद् अभितः प्रसारिणः प्रिय-अङ्क-शीताः शुचि-मौक्तिक-त्विषः वन-प्रहासाः इव वारि-बिन्दवः

Analysis

Word Lemma Parse
विदूर विदूर pos=a,comp=y
पातेन पात pos=n,g=m,c=3,n=s
भिदाम् भिदा pos=n,g=f,c=2,n=s
उपेयुषः उपे pos=va,g=m,c=2,n=p,f=part
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
प्रवाहाद् प्रवाह pos=n,g=m,c=5,n=s
अभितः अभितस् pos=i
प्रसारिणः प्रसारिन् pos=a,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
अङ्क अङ्क pos=n,comp=y
शीताः शीत pos=a,g=m,c=1,n=p
शुचि शुचि pos=a,comp=y
मौक्तिक मौक्तिक pos=n,comp=y
त्विषः त्विष् pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
प्रहासाः प्रहास pos=n,g=m,c=1,n=p
इव इव pos=i
वारि वारि pos=n,comp=y
बिन्दवः बिन्दु pos=n,g=m,c=1,n=p