Original

अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां सनातनम् ।सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥

Segmented

अथ स्व-माया-कृत-मन्दिर-उज्ज्वलम् ज्वलत्-मणि व्योमसदाम् सनातनम् सुर-अङ्गनाः गोपति-चाप-गोपुरम् पुरम् वनानाम् विजिहीर्षया जहुः

Analysis

Word Lemma Parse
अथ अथ pos=i
स्व स्व pos=a,comp=y
माया माया pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
मन्दिर मन्दिर pos=n,comp=y
उज्ज्वलम् उज्ज्वल pos=a,g=n,c=2,n=s
ज्वलत् ज्वल् pos=va,comp=y,f=part
मणि मणि pos=n,g=n,c=2,n=s
व्योमसदाम् व्योमसद् pos=n,g=m,c=6,n=p
सनातनम् सनातन pos=a,g=n,c=2,n=s
सुर सुर pos=n,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
गोपति गोपति pos=n,comp=y
चाप चाप pos=n,comp=y
गोपुरम् गोपुर pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
वनानाम् वन pos=n,g=n,c=6,n=p
विजिहीर्षया विजिहीर्षा pos=n,g=f,c=3,n=s
जहुः हा pos=v,p=3,n=p,l=lit