Original

रामाणाम् अवजितमाल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वम् आतपस्य ।गन्धर्वैर् अधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः ॥

Segmented

रामाणाम् अवजि-माल्य-सौकुमार्ये सम्प्राप्ते वपुषि सह-त्वम् आतपस्य गन्धर्वैः अधिगत-विस्मयैः प्रतीये कल्याणी विचित्र-ता विचित्रता

Analysis

Word Lemma Parse
रामाणाम् रामा pos=n,g=f,c=6,n=p
अवजि अवजि pos=va,comp=y,f=part
माल्य माल्य pos=n,comp=y
सौकुमार्ये सौकुमार्य pos=n,g=n,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=n,c=7,n=s,f=part
वपुषि वपुस् pos=n,g=n,c=7,n=s
सह सह pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आतपस्य आतप pos=n,g=m,c=6,n=s
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
अधिगत अधिगम् pos=va,comp=y,f=part
विस्मयैः विस्मय pos=n,g=m,c=3,n=p
प्रतीये कल्याण pos=a,g=f,c=1,n=s
कल्याणी विधि pos=n,g=m,c=7,n=p
विचित्र विचित्र pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
विचित्रता विधातृ pos=n,g=m,c=6,n=s