Original

राजद्भिः पथि मरुताम् अभिन्नरूपैर् उल्कार्चिः स्फुटगतिभिर् ध्वजाङ्कुशानाम् ।तेजोभिः कनकनिकाषराजिगौरैर् आयामः क्रियत इव स्म सातिरेकः ॥

Segmented

राजद्भिः पथि मरुताम् अभिन्न-रूपैः उल्का-अर्चिः स्फुट-गति ध्वज-अङ्कुशानाम् तेजोभिः कनक-निकाष-राजि-गौरैः आयामः क्रियत इव स्म स अतिरेकः

Analysis

Word Lemma Parse
राजद्भिः राज् pos=va,g=n,c=3,n=p,f=part
पथि पथिन् pos=n,g=,c=7,n=s
मरुताम् मरुत् pos=n,g=m,c=6,n=p
अभिन्न अभिन्न pos=a,comp=y
रूपैः रूप pos=n,g=n,c=3,n=p
उल्का उल्का pos=n,comp=y
अर्चिः अर्चिस् pos=n,g=n,c=1,n=s
स्फुट स्फुट pos=a,comp=y
गति गति pos=n,g=n,c=3,n=p
ध्वज ध्वज pos=n,comp=y
अङ्कुशानाम् अङ्कुश pos=n,g=m,c=6,n=p
तेजोभिः तेजस् pos=n,g=n,c=3,n=p
कनक कनक pos=n,comp=y
निकाष निकाष pos=n,comp=y
राजि राजि pos=n,comp=y
गौरैः गौर pos=a,g=n,c=3,n=p
आयामः आयाम pos=n,g=m,c=1,n=s
क्रियत कृ pos=v,p=3,n=s,l=lat
इव इव pos=i
स्म स्म pos=i
pos=i
अतिरेकः अतिरेक pos=n,g=m,c=1,n=s